A 247-30 Vāstuyāgārcanabhūmīśodhanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 247/30
Title: Vāstuyāgārcanabhūmīśodhanavidhi
Dimensions: 28 x 15 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/755
Remarks:


Reel No. A 247-30 Inventory No. 85919

Title Vāstuyāgārcanabhūmiśodhanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 28.0 x 15.0 cm

Folios 50

Lines per Folio 12

Foliation figures in the right-hand margin on the verso

Illustrations 1

Place of Deposit NAK

Accession No. 1/755

Manuscript Features

Excerpts

Beginning

❖ vāstuyāgakrama || kalasārccanaṃ ||

atha balyārccana || ||

yajamāna(puṣpa)bhājanaṃ || (2) adyādi || vākya || mānavagotra jajamānasya śrīśrījayabhūpatīndramallavarmmaṇa(3)ḥ [[śrī 3]] sveṣṭadevatā prītyarthaṃ pākhāna nirmmita prāśāda sthāpana vāstuyāgakalaśārccana(4)balyārccana pūjānimityarthaṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1-4)

«Extracts:»

iti mālinīdaṇḍakastotraṃ samāpta || || || (fol. 5v5)

End

yajamāna hnasakana kene ||

purṇṇacandra nibhaṃ śubhraṃ darppaṇa śatrudarpahā |

ātmavindudha(8)raṃ yasya saṃpradāya jayāya ca ||

sākṣi thāya || thvate dhunaṅāva vāstusa coṅa naivedya vi(9)sarjjanaṃ ||

yāntu devagaṇā sarvve pūjām ādāya pārthivaṃ |

iṣṭakāma prasidryarthaṃ punarā(10)gamanāya ca ||

khosa cuyakala choya || kalaśa chagoḍa, thva bhuṃsa lusyaṃ tāthya || pradakṣi(11)ṇā yāṅāva che vane || thva bhuṃsa apavitraṇa nyācake mateva || ||

thvanaṃli bhu ///(12) yake || (fol. 49v7-12)

Colophon

iti vāstuyāgārccanabhūmisodhanavidhiḥ samāptaḥ || śubha || (fol. 49v12)

Microfilm Details

Reel No. A 247/30

Date of Filming not indicated

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v-9r, 13v-14r

Catalogued by KT/RS

Date 03-05-2006

Bibliography