A 247-30 Vāstuyāgārcanabhūmīśodhanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 247/30
Title: Vāstuyāgārcanabhūmīśodhanavidhi
Dimensions: 28 x 15 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/755
Remarks:
Reel No. A 247-30 Inventory No. 85919
Title Vāstuyāgārcanabhūmiśodhanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 28.0 x 15.0 cm
Folios 50
Lines per Folio 12
Foliation figures in the right-hand margin on the verso
Illustrations 1
Place of Deposit NAK
Accession No. 1/755
Manuscript Features
Excerpts
Beginning
❖ vāstuyāgakrama || kalasārccanaṃ ||
atha balyārccana || ||
yajamāna(puṣpa)bhājanaṃ || (2) adyādi || vākya || mānavagotra jajamānasya śrīśrījayabhūpatīndramallavarmmaṇa(3)ḥ [[śrī 3]] sveṣṭadevatā prītyarthaṃ pākhāna nirmmita prāśāda sthāpana vāstuyāgakalaśārccana(4)balyārccana pūjānimityarthaṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1-4)
«Extracts:»
iti mālinīdaṇḍakastotraṃ samāpta || || || (fol. 5v5)
End
yajamāna hnasakana kene ||
purṇṇacandra nibhaṃ śubhraṃ darppaṇa śatrudarpahā |
ātmavindudha(8)raṃ yasya saṃpradāya jayāya ca ||
sākṣi thāya || thvate dhunaṅāva vāstusa coṅa naivedya vi(9)sarjjanaṃ ||
yāntu devagaṇā sarvve pūjām ādāya pārthivaṃ |
iṣṭakāma prasidryarthaṃ punarā(10)gamanāya ca ||
khosa cuyakala choya || kalaśa chagoḍa, thva bhuṃsa lusyaṃ tāthya || pradakṣi(11)ṇā yāṅāva che vane || thva bhuṃsa apavitraṇa nyācake mateva || ||
thvanaṃli bhu ///(12) yake || (fol. 49v7-12)
Colophon
iti vāstuyāgārccanabhūmisodhanavidhiḥ samāptaḥ || śubha || (fol. 49v12)
Microfilm Details
Reel No. A 247/30
Date of Filming not indicated
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 8v-9r, 13v-14r
Catalogued by KT/RS
Date 03-05-2006
Bibliography